Declension table of ?koṭivarṣā

Deva

FeminineSingularDualPlural
Nominativekoṭivarṣā koṭivarṣe koṭivarṣāḥ
Vocativekoṭivarṣe koṭivarṣe koṭivarṣāḥ
Accusativekoṭivarṣām koṭivarṣe koṭivarṣāḥ
Instrumentalkoṭivarṣayā koṭivarṣābhyām koṭivarṣābhiḥ
Dativekoṭivarṣāyai koṭivarṣābhyām koṭivarṣābhyaḥ
Ablativekoṭivarṣāyāḥ koṭivarṣābhyām koṭivarṣābhyaḥ
Genitivekoṭivarṣāyāḥ koṭivarṣayoḥ koṭivarṣāṇām
Locativekoṭivarṣāyām koṭivarṣayoḥ koṭivarṣāsu

Adverb -koṭivarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria