Declension table of ?koṭivarṣa

Deva

NeuterSingularDualPlural
Nominativekoṭivarṣam koṭivarṣe koṭivarṣāṇi
Vocativekoṭivarṣa koṭivarṣe koṭivarṣāṇi
Accusativekoṭivarṣam koṭivarṣe koṭivarṣāṇi
Instrumentalkoṭivarṣeṇa koṭivarṣābhyām koṭivarṣaiḥ
Dativekoṭivarṣāya koṭivarṣābhyām koṭivarṣebhyaḥ
Ablativekoṭivarṣāt koṭivarṣābhyām koṭivarṣebhyaḥ
Genitivekoṭivarṣasya koṭivarṣayoḥ koṭivarṣāṇām
Locativekoṭivarṣe koṭivarṣayoḥ koṭivarṣeṣu

Compound koṭivarṣa -

Adverb -koṭivarṣam -koṭivarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria