Declension table of ?koṭitīrtha

Deva

NeuterSingularDualPlural
Nominativekoṭitīrtham koṭitīrthe koṭitīrthāni
Vocativekoṭitīrtha koṭitīrthe koṭitīrthāni
Accusativekoṭitīrtham koṭitīrthe koṭitīrthāni
Instrumentalkoṭitīrthena koṭitīrthābhyām koṭitīrthaiḥ
Dativekoṭitīrthāya koṭitīrthābhyām koṭitīrthebhyaḥ
Ablativekoṭitīrthāt koṭitīrthābhyām koṭitīrthebhyaḥ
Genitivekoṭitīrthasya koṭitīrthayoḥ koṭitīrthānām
Locativekoṭitīrthe koṭitīrthayoḥ koṭitīrtheṣu

Compound koṭitīrtha -

Adverb -koṭitīrtham -koṭitīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria