Declension table of ?koṭimat

Deva

MasculineSingularDualPlural
Nominativekoṭimān koṭimantau koṭimantaḥ
Vocativekoṭiman koṭimantau koṭimantaḥ
Accusativekoṭimantam koṭimantau koṭimataḥ
Instrumentalkoṭimatā koṭimadbhyām koṭimadbhiḥ
Dativekoṭimate koṭimadbhyām koṭimadbhyaḥ
Ablativekoṭimataḥ koṭimadbhyām koṭimadbhyaḥ
Genitivekoṭimataḥ koṭimatoḥ koṭimatām
Locativekoṭimati koṭimatoḥ koṭimatsu

Compound koṭimat -

Adverb -koṭimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria