Declension table of ?koṭijit

Deva

MasculineSingularDualPlural
Nominativekoṭijit koṭijitau koṭijitaḥ
Vocativekoṭijit koṭijitau koṭijitaḥ
Accusativekoṭijitam koṭijitau koṭijitaḥ
Instrumentalkoṭijitā koṭijidbhyām koṭijidbhiḥ
Dativekoṭijite koṭijidbhyām koṭijidbhyaḥ
Ablativekoṭijitaḥ koṭijidbhyām koṭijidbhyaḥ
Genitivekoṭijitaḥ koṭijitoḥ koṭijitām
Locativekoṭijiti koṭijitoḥ koṭijitsu

Compound koṭijit -

Adverb -koṭijit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria