Declension table of ?koṭīśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativekoṭīśvaratīrtham koṭīśvaratīrthe koṭīśvaratīrthāni
Vocativekoṭīśvaratīrtha koṭīśvaratīrthe koṭīśvaratīrthāni
Accusativekoṭīśvaratīrtham koṭīśvaratīrthe koṭīśvaratīrthāni
Instrumentalkoṭīśvaratīrthena koṭīśvaratīrthābhyām koṭīśvaratīrthaiḥ
Dativekoṭīśvaratīrthāya koṭīśvaratīrthābhyām koṭīśvaratīrthebhyaḥ
Ablativekoṭīśvaratīrthāt koṭīśvaratīrthābhyām koṭīśvaratīrthebhyaḥ
Genitivekoṭīśvaratīrthasya koṭīśvaratīrthayoḥ koṭīśvaratīrthānām
Locativekoṭīśvaratīrthe koṭīśvaratīrthayoḥ koṭīśvaratīrtheṣu

Compound koṭīśvaratīrtha -

Adverb -koṭīśvaratīrtham -koṭīśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria