Declension table of ?koṭīśvara

Deva

MasculineSingularDualPlural
Nominativekoṭīśvaraḥ koṭīśvarau koṭīśvarāḥ
Vocativekoṭīśvara koṭīśvarau koṭīśvarāḥ
Accusativekoṭīśvaram koṭīśvarau koṭīśvarān
Instrumentalkoṭīśvareṇa koṭīśvarābhyām koṭīśvaraiḥ koṭīśvarebhiḥ
Dativekoṭīśvarāya koṭīśvarābhyām koṭīśvarebhyaḥ
Ablativekoṭīśvarāt koṭīśvarābhyām koṭīśvarebhyaḥ
Genitivekoṭīśvarasya koṭīśvarayoḥ koṭīśvarāṇām
Locativekoṭīśvare koṭīśvarayoḥ koṭīśvareṣu

Compound koṭīśvara -

Adverb -koṭīśvaram -koṭīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria