Declension table of ?koṭīśa

Deva

NeuterSingularDualPlural
Nominativekoṭīśam koṭīśe koṭīśāni
Vocativekoṭīśa koṭīśe koṭīśāni
Accusativekoṭīśam koṭīśe koṭīśāni
Instrumentalkoṭīśena koṭīśābhyām koṭīśaiḥ
Dativekoṭīśāya koṭīśābhyām koṭīśebhyaḥ
Ablativekoṭīśāt koṭīśābhyām koṭīśebhyaḥ
Genitivekoṭīśasya koṭīśayoḥ koṭīśānām
Locativekoṭīśe koṭīśayoḥ koṭīśeṣu

Compound koṭīśa -

Adverb -koṭīśam -koṭīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria