Declension table of ?koṭīvarṣa

Deva

NeuterSingularDualPlural
Nominativekoṭīvarṣam koṭīvarṣe koṭīvarṣāṇi
Vocativekoṭīvarṣa koṭīvarṣe koṭīvarṣāṇi
Accusativekoṭīvarṣam koṭīvarṣe koṭīvarṣāṇi
Instrumentalkoṭīvarṣeṇa koṭīvarṣābhyām koṭīvarṣaiḥ
Dativekoṭīvarṣāya koṭīvarṣābhyām koṭīvarṣebhyaḥ
Ablativekoṭīvarṣāt koṭīvarṣābhyām koṭīvarṣebhyaḥ
Genitivekoṭīvarṣasya koṭīvarṣayoḥ koṭīvarṣāṇām
Locativekoṭīvarṣe koṭīvarṣayoḥ koṭīvarṣeṣu

Compound koṭīvarṣa -

Adverb -koṭīvarṣam -koṭīvarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria