Declension table of ?koṭīkarṇa

Deva

MasculineSingularDualPlural
Nominativekoṭīkarṇaḥ koṭīkarṇau koṭīkarṇāḥ
Vocativekoṭīkarṇa koṭīkarṇau koṭīkarṇāḥ
Accusativekoṭīkarṇam koṭīkarṇau koṭīkarṇān
Instrumentalkoṭīkarṇena koṭīkarṇābhyām koṭīkarṇaiḥ koṭīkarṇebhiḥ
Dativekoṭīkarṇāya koṭīkarṇābhyām koṭīkarṇebhyaḥ
Ablativekoṭīkarṇāt koṭīkarṇābhyām koṭīkarṇebhyaḥ
Genitivekoṭīkarṇasya koṭīkarṇayoḥ koṭīkarṇānām
Locativekoṭīkarṇe koṭīkarṇayoḥ koṭīkarṇeṣu

Compound koṭīkarṇa -

Adverb -koṭīkarṇam -koṭīkarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria