Declension table of ?koṭīdhvaja

Deva

MasculineSingularDualPlural
Nominativekoṭīdhvajaḥ koṭīdhvajau koṭīdhvajāḥ
Vocativekoṭīdhvaja koṭīdhvajau koṭīdhvajāḥ
Accusativekoṭīdhvajam koṭīdhvajau koṭīdhvajān
Instrumentalkoṭīdhvajena koṭīdhvajābhyām koṭīdhvajaiḥ koṭīdhvajebhiḥ
Dativekoṭīdhvajāya koṭīdhvajābhyām koṭīdhvajebhyaḥ
Ablativekoṭīdhvajāt koṭīdhvajābhyām koṭīdhvajebhyaḥ
Genitivekoṭīdhvajasya koṭīdhvajayoḥ koṭīdhvajānām
Locativekoṭīdhvaje koṭīdhvajayoḥ koṭīdhvajeṣu

Compound koṭīdhvaja -

Adverb -koṭīdhvajam -koṭīdhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria