Declension table of ?koṭī

Deva

FeminineSingularDualPlural
Nominativekoṭī koṭyau koṭyaḥ
Vocativekoṭi koṭyau koṭyaḥ
Accusativekoṭīm koṭyau koṭīḥ
Instrumentalkoṭyā koṭībhyām koṭībhiḥ
Dativekoṭyai koṭībhyām koṭībhyaḥ
Ablativekoṭyāḥ koṭībhyām koṭībhyaḥ
Genitivekoṭyāḥ koṭyoḥ koṭīnām
Locativekoṭyām koṭyoḥ koṭīṣu

Compound koṭi - koṭī -

Adverb -koṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria