Declension table of ?koṭihomavidhi

Deva

MasculineSingularDualPlural
Nominativekoṭihomavidhiḥ koṭihomavidhī koṭihomavidhayaḥ
Vocativekoṭihomavidhe koṭihomavidhī koṭihomavidhayaḥ
Accusativekoṭihomavidhim koṭihomavidhī koṭihomavidhīn
Instrumentalkoṭihomavidhinā koṭihomavidhibhyām koṭihomavidhibhiḥ
Dativekoṭihomavidhaye koṭihomavidhibhyām koṭihomavidhibhyaḥ
Ablativekoṭihomavidheḥ koṭihomavidhibhyām koṭihomavidhibhyaḥ
Genitivekoṭihomavidheḥ koṭihomavidhyoḥ koṭihomavidhīnām
Locativekoṭihomavidhau koṭihomavidhyoḥ koṭihomavidhiṣu

Compound koṭihomavidhi -

Adverb -koṭihomavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria