Declension table of ?koṭidvaya

Deva

NeuterSingularDualPlural
Nominativekoṭidvayam koṭidvaye koṭidvayāni
Vocativekoṭidvaya koṭidvaye koṭidvayāni
Accusativekoṭidvayam koṭidvaye koṭidvayāni
Instrumentalkoṭidvayena koṭidvayābhyām koṭidvayaiḥ
Dativekoṭidvayāya koṭidvayābhyām koṭidvayebhyaḥ
Ablativekoṭidvayāt koṭidvayābhyām koṭidvayebhyaḥ
Genitivekoṭidvayasya koṭidvayayoḥ koṭidvayānām
Locativekoṭidvaye koṭidvayayoḥ koṭidvayeṣu

Compound koṭidvaya -

Adverb -koṭidvayam -koṭidvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria