Declension table of ?koṭhī

Deva

FeminineSingularDualPlural
Nominativekoṭhī koṭhyau koṭhyaḥ
Vocativekoṭhi koṭhyau koṭhyaḥ
Accusativekoṭhīm koṭhyau koṭhīḥ
Instrumentalkoṭhyā koṭhībhyām koṭhībhiḥ
Dativekoṭhyai koṭhībhyām koṭhībhyaḥ
Ablativekoṭhyāḥ koṭhībhyām koṭhībhyaḥ
Genitivekoṭhyāḥ koṭhyoḥ koṭhīnām
Locativekoṭhyām koṭhyoḥ koṭhīṣu

Compound koṭhi - koṭhī -

Adverb -koṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria