Declension table of ?koṭharapuṣpī

Deva

FeminineSingularDualPlural
Nominativekoṭharapuṣpī koṭharapuṣpyau koṭharapuṣpyaḥ
Vocativekoṭharapuṣpi koṭharapuṣpyau koṭharapuṣpyaḥ
Accusativekoṭharapuṣpīm koṭharapuṣpyau koṭharapuṣpīḥ
Instrumentalkoṭharapuṣpyā koṭharapuṣpībhyām koṭharapuṣpībhiḥ
Dativekoṭharapuṣpyai koṭharapuṣpībhyām koṭharapuṣpībhyaḥ
Ablativekoṭharapuṣpyāḥ koṭharapuṣpībhyām koṭharapuṣpībhyaḥ
Genitivekoṭharapuṣpyāḥ koṭharapuṣpyoḥ koṭharapuṣpīṇām
Locativekoṭharapuṣpyām koṭharapuṣpyoḥ koṭharapuṣpīṣu

Compound koṭharapuṣpi - koṭharapuṣpī -

Adverb -koṭharapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria