Declension table of ?koṭhaka

Deva

MasculineSingularDualPlural
Nominativekoṭhakaḥ koṭhakau koṭhakāḥ
Vocativekoṭhaka koṭhakau koṭhakāḥ
Accusativekoṭhakam koṭhakau koṭhakān
Instrumentalkoṭhakena koṭhakābhyām koṭhakaiḥ koṭhakebhiḥ
Dativekoṭhakāya koṭhakābhyām koṭhakebhyaḥ
Ablativekoṭhakāt koṭhakābhyām koṭhakebhyaḥ
Genitivekoṭhakasya koṭhakayoḥ koṭhakānām
Locativekoṭhake koṭhakayoḥ koṭhakeṣu

Compound koṭhaka -

Adverb -koṭhakam -koṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria