Declension table of ?koṭha

Deva

MasculineSingularDualPlural
Nominativekoṭhaḥ koṭhau koṭhāḥ
Vocativekoṭha koṭhau koṭhāḥ
Accusativekoṭham koṭhau koṭhān
Instrumentalkoṭhena koṭhābhyām koṭhaiḥ koṭhebhiḥ
Dativekoṭhāya koṭhābhyām koṭhebhyaḥ
Ablativekoṭhāt koṭhābhyām koṭhebhyaḥ
Genitivekoṭhasya koṭhayoḥ koṭhānām
Locativekoṭhe koṭhayoḥ koṭheṣu

Compound koṭha -

Adverb -koṭham -koṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria