Declension table of ?koṭaravat

Deva

NeuterSingularDualPlural
Nominativekoṭaravat koṭaravantī koṭaravatī koṭaravanti
Vocativekoṭaravat koṭaravantī koṭaravatī koṭaravanti
Accusativekoṭaravat koṭaravantī koṭaravatī koṭaravanti
Instrumentalkoṭaravatā koṭaravadbhyām koṭaravadbhiḥ
Dativekoṭaravate koṭaravadbhyām koṭaravadbhyaḥ
Ablativekoṭaravataḥ koṭaravadbhyām koṭaravadbhyaḥ
Genitivekoṭaravataḥ koṭaravatoḥ koṭaravatām
Locativekoṭaravati koṭaravatoḥ koṭaravatsu

Adverb -koṭaravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria