Declension table of ?koṭaravat

Deva

MasculineSingularDualPlural
Nominativekoṭaravān koṭaravantau koṭaravantaḥ
Vocativekoṭaravan koṭaravantau koṭaravantaḥ
Accusativekoṭaravantam koṭaravantau koṭaravataḥ
Instrumentalkoṭaravatā koṭaravadbhyām koṭaravadbhiḥ
Dativekoṭaravate koṭaravadbhyām koṭaravadbhyaḥ
Ablativekoṭaravataḥ koṭaravadbhyām koṭaravadbhyaḥ
Genitivekoṭaravataḥ koṭaravatoḥ koṭaravatām
Locativekoṭaravati koṭaravatoḥ koṭaravatsu

Compound koṭaravat -

Adverb -koṭaravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria