Declension table of ?koṭarapuṣpa

Deva

MasculineSingularDualPlural
Nominativekoṭarapuṣpaḥ koṭarapuṣpau koṭarapuṣpāḥ
Vocativekoṭarapuṣpa koṭarapuṣpau koṭarapuṣpāḥ
Accusativekoṭarapuṣpam koṭarapuṣpau koṭarapuṣpān
Instrumentalkoṭarapuṣpeṇa koṭarapuṣpābhyām koṭarapuṣpaiḥ koṭarapuṣpebhiḥ
Dativekoṭarapuṣpāya koṭarapuṣpābhyām koṭarapuṣpebhyaḥ
Ablativekoṭarapuṣpāt koṭarapuṣpābhyām koṭarapuṣpebhyaḥ
Genitivekoṭarapuṣpasya koṭarapuṣpayoḥ koṭarapuṣpāṇām
Locativekoṭarapuṣpe koṭarapuṣpayoḥ koṭarapuṣpeṣu

Compound koṭarapuṣpa -

Adverb -koṭarapuṣpam -koṭarapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria