Declension table of ?koṭarāvaṇa

Deva

NeuterSingularDualPlural
Nominativekoṭarāvaṇam koṭarāvaṇe koṭarāvaṇāni
Vocativekoṭarāvaṇa koṭarāvaṇe koṭarāvaṇāni
Accusativekoṭarāvaṇam koṭarāvaṇe koṭarāvaṇāni
Instrumentalkoṭarāvaṇena koṭarāvaṇābhyām koṭarāvaṇaiḥ
Dativekoṭarāvaṇāya koṭarāvaṇābhyām koṭarāvaṇebhyaḥ
Ablativekoṭarāvaṇāt koṭarāvaṇābhyām koṭarāvaṇebhyaḥ
Genitivekoṭarāvaṇasya koṭarāvaṇayoḥ koṭarāvaṇānām
Locativekoṭarāvaṇe koṭarāvaṇayoḥ koṭarāvaṇeṣu

Compound koṭarāvaṇa -

Adverb -koṭarāvaṇam -koṭarāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria