Declension table of ?koṭaparāja

Deva

MasculineSingularDualPlural
Nominativekoṭaparājaḥ koṭaparājau koṭaparājāḥ
Vocativekoṭaparāja koṭaparājau koṭaparājāḥ
Accusativekoṭaparājam koṭaparājau koṭaparājān
Instrumentalkoṭaparājena koṭaparājābhyām koṭaparājaiḥ koṭaparājebhiḥ
Dativekoṭaparājāya koṭaparājābhyām koṭaparājebhyaḥ
Ablativekoṭaparājāt koṭaparājābhyām koṭaparājebhyaḥ
Genitivekoṭaparājasya koṭaparājayoḥ koṭaparājānām
Locativekoṭaparāje koṭaparājayoḥ koṭaparājeṣu

Compound koṭaparāja -

Adverb -koṭaparājam -koṭaparājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria