Declension table of koṭa

Deva

MasculineSingularDualPlural
Nominativekoṭaḥ koṭau koṭāḥ
Vocativekoṭa koṭau koṭāḥ
Accusativekoṭam koṭau koṭān
Instrumentalkoṭena koṭābhyām koṭaiḥ koṭebhiḥ
Dativekoṭāya koṭābhyām koṭebhyaḥ
Ablativekoṭāt koṭābhyām koṭebhyaḥ
Genitivekoṭasya koṭayoḥ koṭānām
Locativekoṭe koṭayoḥ koṭeṣu

Compound koṭa -

Adverb -koṭam -koṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria