Declension table of ?koṭṭavīpura

Deva

NeuterSingularDualPlural
Nominativekoṭṭavīpuram koṭṭavīpure koṭṭavīpurāṇi
Vocativekoṭṭavīpura koṭṭavīpure koṭṭavīpurāṇi
Accusativekoṭṭavīpuram koṭṭavīpure koṭṭavīpurāṇi
Instrumentalkoṭṭavīpureṇa koṭṭavīpurābhyām koṭṭavīpuraiḥ
Dativekoṭṭavīpurāya koṭṭavīpurābhyām koṭṭavīpurebhyaḥ
Ablativekoṭṭavīpurāt koṭṭavīpurābhyām koṭṭavīpurebhyaḥ
Genitivekoṭṭavīpurasya koṭṭavīpurayoḥ koṭṭavīpurāṇām
Locativekoṭṭavīpure koṭṭavīpurayoḥ koṭṭavīpureṣu

Compound koṭṭavīpura -

Adverb -koṭṭavīpuram -koṭṭavīpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria