Declension table of ?koṭṭarājan

Deva

MasculineSingularDualPlural
Nominativekoṭṭarājā koṭṭarājānau koṭṭarājānaḥ
Vocativekoṭṭarājan koṭṭarājānau koṭṭarājānaḥ
Accusativekoṭṭarājānam koṭṭarājānau koṭṭarājñaḥ
Instrumentalkoṭṭarājñā koṭṭarājabhyām koṭṭarājabhiḥ
Dativekoṭṭarājñe koṭṭarājabhyām koṭṭarājabhyaḥ
Ablativekoṭṭarājñaḥ koṭṭarājabhyām koṭṭarājabhyaḥ
Genitivekoṭṭarājñaḥ koṭṭarājñoḥ koṭṭarājñām
Locativekoṭṭarājñi koṭṭarājani koṭṭarājñoḥ koṭṭarājasu

Compound koṭṭarāja -

Adverb -koṭṭarājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria