Declension table of ?koṣaṇī

Deva

FeminineSingularDualPlural
Nominativekoṣaṇī koṣaṇyau koṣaṇyaḥ
Vocativekoṣaṇi koṣaṇyau koṣaṇyaḥ
Accusativekoṣaṇīm koṣaṇyau koṣaṇīḥ
Instrumentalkoṣaṇyā koṣaṇībhyām koṣaṇībhiḥ
Dativekoṣaṇyai koṣaṇībhyām koṣaṇībhyaḥ
Ablativekoṣaṇyāḥ koṣaṇībhyām koṣaṇībhyaḥ
Genitivekoṣaṇyāḥ koṣaṇyoḥ koṣaṇīnām
Locativekoṣaṇyām koṣaṇyoḥ koṣaṇīṣu

Compound koṣaṇi - koṣaṇī -

Adverb -koṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria