Declension table of ?koṣaṇa

Deva

NeuterSingularDualPlural
Nominativekoṣaṇam koṣaṇe koṣaṇāni
Vocativekoṣaṇa koṣaṇe koṣaṇāni
Accusativekoṣaṇam koṣaṇe koṣaṇāni
Instrumentalkoṣaṇena koṣaṇābhyām koṣaṇaiḥ
Dativekoṣaṇāya koṣaṇābhyām koṣaṇebhyaḥ
Ablativekoṣaṇāt koṣaṇābhyām koṣaṇebhyaḥ
Genitivekoṣaṇasya koṣaṇayoḥ koṣaṇānām
Locativekoṣaṇe koṣaṇayoḥ koṣaṇeṣu

Compound koṣaṇa -

Adverb -koṣaṇam -koṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria