Declension table of koṣa

Deva

MasculineSingularDualPlural
Nominativekoṣaḥ koṣau koṣāḥ
Vocativekoṣa koṣau koṣāḥ
Accusativekoṣam koṣau koṣān
Instrumentalkoṣeṇa koṣābhyām koṣaiḥ koṣebhiḥ
Dativekoṣāya koṣābhyām koṣebhyaḥ
Ablativekoṣāt koṣābhyām koṣebhyaḥ
Genitivekoṣasya koṣayoḥ koṣāṇām
Locativekoṣe koṣayoḥ koṣeṣu

Compound koṣa -

Adverb -koṣam -koṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria