Declension table of ?koṣṭhya

Deva

NeuterSingularDualPlural
Nominativekoṣṭhyam koṣṭhye koṣṭhyāni
Vocativekoṣṭhya koṣṭhye koṣṭhyāni
Accusativekoṣṭhyam koṣṭhye koṣṭhyāni
Instrumentalkoṣṭhyena koṣṭhyābhyām koṣṭhyaiḥ
Dativekoṣṭhyāya koṣṭhyābhyām koṣṭhyebhyaḥ
Ablativekoṣṭhyāt koṣṭhyābhyām koṣṭhyebhyaḥ
Genitivekoṣṭhyasya koṣṭhyayoḥ koṣṭhyānām
Locativekoṣṭhye koṣṭhyayoḥ koṣṭhyeṣu

Compound koṣṭhya -

Adverb -koṣṭhyam -koṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria