Declension table of ?koṣṭhila

Deva

MasculineSingularDualPlural
Nominativekoṣṭhilaḥ koṣṭhilau koṣṭhilāḥ
Vocativekoṣṭhila koṣṭhilau koṣṭhilāḥ
Accusativekoṣṭhilam koṣṭhilau koṣṭhilān
Instrumentalkoṣṭhilena koṣṭhilābhyām koṣṭhilaiḥ koṣṭhilebhiḥ
Dativekoṣṭhilāya koṣṭhilābhyām koṣṭhilebhyaḥ
Ablativekoṣṭhilāt koṣṭhilābhyām koṣṭhilebhyaḥ
Genitivekoṣṭhilasya koṣṭhilayoḥ koṣṭhilānām
Locativekoṣṭhile koṣṭhilayoḥ koṣṭhileṣu

Compound koṣṭhila -

Adverb -koṣṭhilam -koṣṭhilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria