Declension table of koṣṭhikā

Deva

FeminineSingularDualPlural
Nominativekoṣṭhikā koṣṭhike koṣṭhikāḥ
Vocativekoṣṭhike koṣṭhike koṣṭhikāḥ
Accusativekoṣṭhikām koṣṭhike koṣṭhikāḥ
Instrumentalkoṣṭhikayā koṣṭhikābhyām koṣṭhikābhiḥ
Dativekoṣṭhikāyai koṣṭhikābhyām koṣṭhikābhyaḥ
Ablativekoṣṭhikāyāḥ koṣṭhikābhyām koṣṭhikābhyaḥ
Genitivekoṣṭhikāyāḥ koṣṭhikayoḥ koṣṭhikānām
Locativekoṣṭhikāyām koṣṭhikayoḥ koṣṭhikāsu

Adverb -koṣṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria