Declension table of ?koṣṭhaśuddhi

Deva

FeminineSingularDualPlural
Nominativekoṣṭhaśuddhiḥ koṣṭhaśuddhī koṣṭhaśuddhayaḥ
Vocativekoṣṭhaśuddhe koṣṭhaśuddhī koṣṭhaśuddhayaḥ
Accusativekoṣṭhaśuddhim koṣṭhaśuddhī koṣṭhaśuddhīḥ
Instrumentalkoṣṭhaśuddhyā koṣṭhaśuddhibhyām koṣṭhaśuddhibhiḥ
Dativekoṣṭhaśuddhyai koṣṭhaśuddhaye koṣṭhaśuddhibhyām koṣṭhaśuddhibhyaḥ
Ablativekoṣṭhaśuddhyāḥ koṣṭhaśuddheḥ koṣṭhaśuddhibhyām koṣṭhaśuddhibhyaḥ
Genitivekoṣṭhaśuddhyāḥ koṣṭhaśuddheḥ koṣṭhaśuddhyoḥ koṣṭhaśuddhīnām
Locativekoṣṭhaśuddhyām koṣṭhaśuddhau koṣṭhaśuddhyoḥ koṣṭhaśuddhiṣu

Compound koṣṭhaśuddhi -

Adverb -koṣṭhaśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria