Declension table of ?koṣṭhatāpa

Deva

MasculineSingularDualPlural
Nominativekoṣṭhatāpaḥ koṣṭhatāpau koṣṭhatāpāḥ
Vocativekoṣṭhatāpa koṣṭhatāpau koṣṭhatāpāḥ
Accusativekoṣṭhatāpam koṣṭhatāpau koṣṭhatāpān
Instrumentalkoṣṭhatāpena koṣṭhatāpābhyām koṣṭhatāpaiḥ koṣṭhatāpebhiḥ
Dativekoṣṭhatāpāya koṣṭhatāpābhyām koṣṭhatāpebhyaḥ
Ablativekoṣṭhatāpāt koṣṭhatāpābhyām koṣṭhatāpebhyaḥ
Genitivekoṣṭhatāpasya koṣṭhatāpayoḥ koṣṭhatāpānām
Locativekoṣṭhatāpe koṣṭhatāpayoḥ koṣṭhatāpeṣu

Compound koṣṭhatāpa -

Adverb -koṣṭhatāpam -koṣṭhatāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria