Declension table of ?koṣṭharoga

Deva

MasculineSingularDualPlural
Nominativekoṣṭharogaḥ koṣṭharogau koṣṭharogāḥ
Vocativekoṣṭharoga koṣṭharogau koṣṭharogāḥ
Accusativekoṣṭharogam koṣṭharogau koṣṭharogān
Instrumentalkoṣṭharogeṇa koṣṭharogābhyām koṣṭharogaiḥ koṣṭharogebhiḥ
Dativekoṣṭharogāya koṣṭharogābhyām koṣṭharogebhyaḥ
Ablativekoṣṭharogāt koṣṭharogābhyām koṣṭharogebhyaḥ
Genitivekoṣṭharogasya koṣṭharogayoḥ koṣṭharogāṇām
Locativekoṣṭharoge koṣṭharogayoḥ koṣṭharogeṣu

Compound koṣṭharoga -

Adverb -koṣṭharogam -koṣṭharogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria