Declension table of ?koṣṭhapāla

Deva

MasculineSingularDualPlural
Nominativekoṣṭhapālaḥ koṣṭhapālau koṣṭhapālāḥ
Vocativekoṣṭhapāla koṣṭhapālau koṣṭhapālāḥ
Accusativekoṣṭhapālam koṣṭhapālau koṣṭhapālān
Instrumentalkoṣṭhapālena koṣṭhapālābhyām koṣṭhapālaiḥ koṣṭhapālebhiḥ
Dativekoṣṭhapālāya koṣṭhapālābhyām koṣṭhapālebhyaḥ
Ablativekoṣṭhapālāt koṣṭhapālābhyām koṣṭhapālebhyaḥ
Genitivekoṣṭhapālasya koṣṭhapālayoḥ koṣṭhapālānām
Locativekoṣṭhapāle koṣṭhapālayoḥ koṣṭhapāleṣu

Compound koṣṭhapāla -

Adverb -koṣṭhapālam -koṣṭhapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria