Declension table of ?koṣṭhakoṭi

Deva

MasculineSingularDualPlural
Nominativekoṣṭhakoṭiḥ koṣṭhakoṭī koṣṭhakoṭayaḥ
Vocativekoṣṭhakoṭe koṣṭhakoṭī koṣṭhakoṭayaḥ
Accusativekoṣṭhakoṭim koṣṭhakoṭī koṣṭhakoṭīn
Instrumentalkoṣṭhakoṭinā koṣṭhakoṭibhyām koṣṭhakoṭibhiḥ
Dativekoṣṭhakoṭaye koṣṭhakoṭibhyām koṣṭhakoṭibhyaḥ
Ablativekoṣṭhakoṭeḥ koṣṭhakoṭibhyām koṣṭhakoṭibhyaḥ
Genitivekoṣṭhakoṭeḥ koṣṭhakoṭyoḥ koṣṭhakoṭīnām
Locativekoṣṭhakoṭau koṣṭhakoṭyoḥ koṣṭhakoṭiṣu

Compound koṣṭhakoṭi -

Adverb -koṣṭhakoṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria