Declension table of ?koṣṭhabheda

Deva

MasculineSingularDualPlural
Nominativekoṣṭhabhedaḥ koṣṭhabhedau koṣṭhabhedāḥ
Vocativekoṣṭhabheda koṣṭhabhedau koṣṭhabhedāḥ
Accusativekoṣṭhabhedam koṣṭhabhedau koṣṭhabhedān
Instrumentalkoṣṭhabhedena koṣṭhabhedābhyām koṣṭhabhedaiḥ koṣṭhabhedebhiḥ
Dativekoṣṭhabhedāya koṣṭhabhedābhyām koṣṭhabhedebhyaḥ
Ablativekoṣṭhabhedāt koṣṭhabhedābhyām koṣṭhabhedebhyaḥ
Genitivekoṣṭhabhedasya koṣṭhabhedayoḥ koṣṭhabhedānām
Locativekoṣṭhabhede koṣṭhabhedayoḥ koṣṭhabhedeṣu

Compound koṣṭhabheda -

Adverb -koṣṭhabhedam -koṣṭhabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria