Declension table of ?koṣṭhānāha

Deva

MasculineSingularDualPlural
Nominativekoṣṭhānāhaḥ koṣṭhānāhau koṣṭhānāhāḥ
Vocativekoṣṭhānāha koṣṭhānāhau koṣṭhānāhāḥ
Accusativekoṣṭhānāham koṣṭhānāhau koṣṭhānāhān
Instrumentalkoṣṭhānāhena koṣṭhānāhābhyām koṣṭhānāhaiḥ koṣṭhānāhebhiḥ
Dativekoṣṭhānāhāya koṣṭhānāhābhyām koṣṭhānāhebhyaḥ
Ablativekoṣṭhānāhāt koṣṭhānāhābhyām koṣṭhānāhebhyaḥ
Genitivekoṣṭhānāhasya koṣṭhānāhayoḥ koṣṭhānāhānām
Locativekoṣṭhānāhe koṣṭhānāhayoḥ koṣṭhānāheṣu

Compound koṣṭhānāha -

Adverb -koṣṭhānāham -koṣṭhānāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria