Declension table of ?koṇi

Deva

NeuterSingularDualPlural
Nominativekoṇi koṇinī koṇīni
Vocativekoṇi koṇinī koṇīni
Accusativekoṇi koṇinī koṇīni
Instrumentalkoṇinā koṇibhyām koṇibhiḥ
Dativekoṇine koṇibhyām koṇibhyaḥ
Ablativekoṇinaḥ koṇibhyām koṇibhyaḥ
Genitivekoṇinaḥ koṇinoḥ koṇīnām
Locativekoṇini koṇinoḥ koṇiṣu

Compound koṇi -

Adverb -koṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria