Declension table of ?koṇepiśācaka

Deva

MasculineSingularDualPlural
Nominativekoṇepiśācakaḥ koṇepiśācakau koṇepiśācakāḥ
Vocativekoṇepiśācaka koṇepiśācakau koṇepiśācakāḥ
Accusativekoṇepiśācakam koṇepiśācakau koṇepiśācakān
Instrumentalkoṇepiśācakena koṇepiśācakābhyām koṇepiśācakaiḥ koṇepiśācakebhiḥ
Dativekoṇepiśācakāya koṇepiśācakābhyām koṇepiśācakebhyaḥ
Ablativekoṇepiśācakāt koṇepiśācakābhyām koṇepiśācakebhyaḥ
Genitivekoṇepiśācakasya koṇepiśācakayoḥ koṇepiśācakānām
Locativekoṇepiśācake koṇepiśācakayoḥ koṇepiśācakeṣu

Compound koṇepiśācaka -

Adverb -koṇepiśācakam -koṇepiśācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria