Declension table of ?koṇavṛtta

Deva

NeuterSingularDualPlural
Nominativekoṇavṛttam koṇavṛtte koṇavṛttāni
Vocativekoṇavṛtta koṇavṛtte koṇavṛttāni
Accusativekoṇavṛttam koṇavṛtte koṇavṛttāni
Instrumentalkoṇavṛttena koṇavṛttābhyām koṇavṛttaiḥ
Dativekoṇavṛttāya koṇavṛttābhyām koṇavṛttebhyaḥ
Ablativekoṇavṛttāt koṇavṛttābhyām koṇavṛttebhyaḥ
Genitivekoṇavṛttasya koṇavṛttayoḥ koṇavṛttānām
Locativekoṇavṛtte koṇavṛttayoḥ koṇavṛtteṣu

Compound koṇavṛtta -

Adverb -koṇavṛttam -koṇavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria