Declension table of koṇaspṛgvṛtta

Deva

NeuterSingularDualPlural
Nominativekoṇaspṛgvṛttam koṇaspṛgvṛtte koṇaspṛgvṛttāni
Vocativekoṇaspṛgvṛtta koṇaspṛgvṛtte koṇaspṛgvṛttāni
Accusativekoṇaspṛgvṛttam koṇaspṛgvṛtte koṇaspṛgvṛttāni
Instrumentalkoṇaspṛgvṛttena koṇaspṛgvṛttābhyām koṇaspṛgvṛttaiḥ
Dativekoṇaspṛgvṛttāya koṇaspṛgvṛttābhyām koṇaspṛgvṛttebhyaḥ
Ablativekoṇaspṛgvṛttāt koṇaspṛgvṛttābhyām koṇaspṛgvṛttebhyaḥ
Genitivekoṇaspṛgvṛttasya koṇaspṛgvṛttayoḥ koṇaspṛgvṛttānām
Locativekoṇaspṛgvṛtte koṇaspṛgvṛttayoḥ koṇaspṛgvṛtteṣu

Compound koṇaspṛgvṛtta -

Adverb -koṇaspṛgvṛttam -koṇaspṛgvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria