Declension table of ?koṇāgamana

Deva

MasculineSingularDualPlural
Nominativekoṇāgamanaḥ koṇāgamanau koṇāgamanāḥ
Vocativekoṇāgamana koṇāgamanau koṇāgamanāḥ
Accusativekoṇāgamanam koṇāgamanau koṇāgamanān
Instrumentalkoṇāgamanena koṇāgamanābhyām koṇāgamanaiḥ koṇāgamanebhiḥ
Dativekoṇāgamanāya koṇāgamanābhyām koṇāgamanebhyaḥ
Ablativekoṇāgamanāt koṇāgamanābhyām koṇāgamanebhyaḥ
Genitivekoṇāgamanasya koṇāgamanayoḥ koṇāgamanānām
Locativekoṇāgamane koṇāgamanayoḥ koṇāgamaneṣu

Compound koṇāgamana -

Adverb -koṇāgamanam -koṇāgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria