Declension table of ?koṇāditya

Deva

NeuterSingularDualPlural
Nominativekoṇādityam koṇāditye koṇādityāni
Vocativekoṇāditya koṇāditye koṇādityāni
Accusativekoṇādityam koṇāditye koṇādityāni
Instrumentalkoṇādityena koṇādityābhyām koṇādityaiḥ
Dativekoṇādityāya koṇādityābhyām koṇādityebhyaḥ
Ablativekoṇādityāt koṇādityābhyām koṇādityebhyaḥ
Genitivekoṇādityasya koṇādityayoḥ koṇādityānām
Locativekoṇāditye koṇādityayoḥ koṇādityeṣu

Compound koṇāditya -

Adverb -koṇādityam -koṇādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria