Declension table of ?kliṣṭavartman

Deva

NeuterSingularDualPlural
Nominativekliṣṭavartma kliṣṭavartmanī kliṣṭavartmāni
Vocativekliṣṭavartman kliṣṭavartma kliṣṭavartmanī kliṣṭavartmāni
Accusativekliṣṭavartma kliṣṭavartmanī kliṣṭavartmāni
Instrumentalkliṣṭavartmanā kliṣṭavartmabhyām kliṣṭavartmabhiḥ
Dativekliṣṭavartmane kliṣṭavartmabhyām kliṣṭavartmabhyaḥ
Ablativekliṣṭavartmanaḥ kliṣṭavartmabhyām kliṣṭavartmabhyaḥ
Genitivekliṣṭavartmanaḥ kliṣṭavartmanoḥ kliṣṭavartmanām
Locativekliṣṭavartmani kliṣṭavartmanoḥ kliṣṭavartmasu

Compound kliṣṭavartma -

Adverb -kliṣṭavartma -kliṣṭavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria