Declension table of ?kleśanāśana

Deva

MasculineSingularDualPlural
Nominativekleśanāśanaḥ kleśanāśanau kleśanāśanāḥ
Vocativekleśanāśana kleśanāśanau kleśanāśanāḥ
Accusativekleśanāśanam kleśanāśanau kleśanāśanān
Instrumentalkleśanāśanena kleśanāśanābhyām kleśanāśanaiḥ kleśanāśanebhiḥ
Dativekleśanāśanāya kleśanāśanābhyām kleśanāśanebhyaḥ
Ablativekleśanāśanāt kleśanāśanābhyām kleśanāśanebhyaḥ
Genitivekleśanāśanasya kleśanāśanayoḥ kleśanāśanānām
Locativekleśanāśane kleśanāśanayoḥ kleśanāśaneṣu

Compound kleśanāśana -

Adverb -kleśanāśanam -kleśanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria