Declension table of ?kleśabhāj

Deva

NeuterSingularDualPlural
Nominativekleśabhāk kleśabhājī kleśabhāñji
Vocativekleśabhāk kleśabhājī kleśabhāñji
Accusativekleśabhāk kleśabhājī kleśabhāñji
Instrumentalkleśabhājā kleśabhāgbhyām kleśabhāgbhiḥ
Dativekleśabhāje kleśabhāgbhyām kleśabhāgbhyaḥ
Ablativekleśabhājaḥ kleśabhāgbhyām kleśabhāgbhyaḥ
Genitivekleśabhājaḥ kleśabhājoḥ kleśabhājām
Locativekleśabhāji kleśabhājoḥ kleśabhākṣu

Compound kleśabhāk -

Adverb -kleśabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria