Declension table of ?kledanabhāva

Deva

MasculineSingularDualPlural
Nominativekledanabhāvaḥ kledanabhāvau kledanabhāvāḥ
Vocativekledanabhāva kledanabhāvau kledanabhāvāḥ
Accusativekledanabhāvam kledanabhāvau kledanabhāvān
Instrumentalkledanabhāvena kledanabhāvābhyām kledanabhāvaiḥ kledanabhāvebhiḥ
Dativekledanabhāvāya kledanabhāvābhyām kledanabhāvebhyaḥ
Ablativekledanabhāvāt kledanabhāvābhyām kledanabhāvebhyaḥ
Genitivekledanabhāvasya kledanabhāvayoḥ kledanabhāvānām
Locativekledanabhāve kledanabhāvayoḥ kledanabhāveṣu

Compound kledanabhāva -

Adverb -kledanabhāvam -kledanabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria