Declension table of ?klapuṣa

Deva

NeuterSingularDualPlural
Nominativeklapuṣam klapuṣe klapuṣāṇi
Vocativeklapuṣa klapuṣe klapuṣāṇi
Accusativeklapuṣam klapuṣe klapuṣāṇi
Instrumentalklapuṣeṇa klapuṣābhyām klapuṣaiḥ
Dativeklapuṣāya klapuṣābhyām klapuṣebhyaḥ
Ablativeklapuṣāt klapuṣābhyām klapuṣebhyaḥ
Genitiveklapuṣasya klapuṣayoḥ klapuṣāṇām
Locativeklapuṣe klapuṣayoḥ klapuṣeṣu

Compound klapuṣa -

Adverb -klapuṣam -klapuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria